Thursday, November 3, 2011

PHILOSOPHY

Philosophy is nothing more or less than drawing out a formula of what you think. "मत्गाम्यते धर्मं" is the ultimate form of religion or belief (whatever comes from the true mind is religion). Here, we shall try to see the physical meaning of religion, which has been the quest of every generation of thinkers, philosophers and scientists, and therefore, we shall participate in this gigantic project for visualizing the link.
दर्शनं तव चिन्तनात किमपि विशालो क्षुद्रो वा ? कदापि न.. . मत्गम्यते धर्मं इत्येव धर्मस्य गूढो रूपो भवति (यापि सत्यमनात आगच्छति तत् एव धर्मं). अत्र वयं धर्मस्य भौतिक्तं द्रक्ष्यामः, यत् प्रत्येकानां वैग्यनिकानां, चिन्तकानां, दर्शनिकानां लक्ष्यं भवित्वान, एवं एतस्य विशालस्य परियोजनस्य भाजनं केवलं एतत् सेतुं द्रष्टुं भविष्यति.